Original

यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् ।विषादमगमत्सद्यः सौमित्रिरथ भारत ॥ २६ ॥

Segmented

यदृच्छया अथ तद् रक्षः करे जग्राह लक्ष्मणम् विषादम् अगमत् सद्यः सौमित्रिः अथ भारत

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अथ अथ pos=i
तद् तद् pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
करे कर pos=n,g=m,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सद्यः सद्यस् pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अथ अथ pos=i
भारत भारत pos=n,g=m,c=8,n=s