Original

अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ।मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् ।उरोगतविशालाक्षं महोदरमहामुखम् ॥ २५ ॥

Segmented

अपश्येताम् मुहूर्तात् च कबन्धम् घोर-दर्शनम् मेघ-पर्वत-संकाशम् शाल-स्कन्धम् महा-भुजम् उरः-गत-विशाल-अक्षम् महा-उदर-महा-मुखम्

Analysis

Word Lemma Parse
अपश्येताम् पश् pos=v,p=3,n=d,l=lan
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
pos=i
कबन्धम् कबन्ध pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
शाल शाल pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
उरः उरस् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
विशाल विशाल pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उदर उदर pos=n,comp=y
महा महत् pos=a,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s