Original

वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।ददर्श मृगयूथानि द्रवमाणानि सर्वशः ।शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ॥ २४ ॥

Segmented

वने महति तस्मिन् तु रामः सौमित्रिणा सह ददर्श मृग-यूथा द्रवमाणानि सर्वशः शब्दम् च घोरम् सत्त्वानाम् दाव-अग्नेः इव वर्धतः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
मृग मृग pos=n,comp=y
यूथा यूथ pos=n,g=n,c=2,n=p
द्रवमाणानि द्रु pos=va,g=n,c=2,n=p,f=part
सर्वशः सर्वशस् pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
दाव दाव pos=n,comp=y
अग्नेः अग्नि pos=n,g=m,c=6,n=s
इव इव pos=i
वर्धतः वृध् pos=va,g=m,c=6,n=s,f=part