Original

दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥ २३ ॥

Segmented

दुःख-शोक-समाविष्टौ वैदेही-हरण-अर्दितौ जग्मतुः दण्डक-अरण्यम् दक्षिणेन परंतपौ

Analysis

Word Lemma Parse
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाविष्टौ समाविश् pos=va,g=m,c=1,n=d,f=part
वैदेही वैदेही pos=n,comp=y
हरण हरण pos=n,comp=y
अर्दितौ अर्दय् pos=va,g=m,c=1,n=d,f=part
जग्मतुः गम् pos=v,p=3,n=d,l=lit
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
दक्षिणेन दक्षिणेन pos=i
परंतपौ परंतप pos=a,g=m,c=1,n=d