Original

अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥ २० ॥

Segmented

अपृच्छद् राघवो गृध्रम् रावणः काम् दिशम् गतः तस्य गृध्रः शिरः-कम्पैः आचचक्षे ममार च

Analysis

Word Lemma Parse
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
राघवो राघव pos=n,g=m,c=1,n=s
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
काम् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
गृध्रः गृध्र pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,comp=y
कम्पैः कम्प pos=n,g=m,c=3,n=p
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ममार मृ pos=v,p=3,n=s,l=lit
pos=i