Original

स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥ २ ॥

Segmented

स ददर्श तदा सीताम् रावण-अङ्क-गताम् स्नुषाम् क्रोधाद् अभ्यद्रवत् पक्षी रावणम् राक्षस-ईश्वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
रावण रावण pos=n,comp=y
अङ्क अङ्क pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s