Original

ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा ।तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥ १९ ॥

Segmented

ततो ददृशतुस् तौ तम् छिन्न-पक्ष-द्वयम् तथा तयोः शशंस गृध्रस् तु सीता-अर्थे रावणाद् वधम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ददृशतुस् दृश् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
पक्ष पक्ष pos=n,comp=y
द्वयम् द्वय pos=n,g=m,c=2,n=s
तथा तथा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
शशंस शंस् pos=v,p=3,n=s,l=lit
गृध्रस् गृध्र pos=n,g=m,c=1,n=s
तु तु pos=i
सीता सीता pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
रावणाद् रावण pos=n,g=m,c=5,n=s
वधम् वध pos=n,g=m,c=2,n=s