Original

तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे ।कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ॥ १८ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा संगृह्य धनुषी शुभे को ऽयम् पितरम् अस्माकम् नाम्ना आह इति ऊचतुः च तौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
संगृह्य संग्रह् pos=vi
धनुषी धनुस् pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
नाम्ना नामन् pos=n,g=n,c=3,n=s
आह अह् pos=v,p=3,n=s,l=lit
इति इति pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
pos=i
तौ तद् pos=n,g=m,c=1,n=d