Original

स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ॥ १७ ॥

Segmented

स तौ उवाच तेजस्वी सहितौ राम-लक्ष्मणौ गृध्र-राजः ऽस्मि भद्रम् वाम् सखा दशरथस्य ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
उवाच वच् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सहितौ सहित pos=a,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
गृध्र गृध्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
वाम् त्वद् pos=n,g=,c=6,n=d
सखा सखि pos=n,g=,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i