Original

राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः ।अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥ १६ ॥

Segmented

राक्षसम् शङ्कमानस् तु विकृष्य बलवद् धनुः अभ्यधावत काकुत्स्थस् ततस् तम् सहलक्ष्मणः

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
शङ्कमानस् शङ्क् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
विकृष्य विकृष् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
काकुत्स्थस् काकुत्स्थ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s