Original

दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥ १५ ॥

Segmented

दह्यमानेन तु हृदा रामो ऽभ्यपतद् आश्रमम् स ददर्श तदा गृध्रम् निहतम् पर्वत-उपमम्

Analysis

Word Lemma Parse
दह्यमानेन दह् pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
हृदा हृद् pos=n,g=n,c=3,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
गृध्रम् गृध्र pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s