Original

तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥ १४ ॥

Segmented

तस्य तत् सर्वम् आचख्यौ सीताया लक्ष्मणो वचः यद् उक्ता असदृशम् वैदेही पश्चिमम् वचः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
सीताया सीता pos=n,g=f,c=6,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असदृशम् असदृश pos=a,g=n,c=2,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
पश्चिमम् पश्चिम pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s