Original

गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥ १३ ॥

Segmented

गर्हय् एव रामः तु त्वरितस् तम् समासदत् अपि जीवति वैदेही न इति पश्यामि लक्ष्मण

Analysis

Word Lemma Parse
गर्हय् गर्हय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
त्वरितस् त्वरित pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
वैदेही वैदेही pos=n,g=f,c=1,n=s
pos=i
इति इति pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s