Original

मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् ।भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ॥ १२ ॥

Segmented

मृग-रूप-धरेन अथ रक्षसा सो ऽपकर्षणम् भ्रातुः आगमनम् च एव चिन्तयन् पर्यतप्यत

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
रूप रूप pos=n,comp=y
धरेन धर pos=a,g=n,c=3,n=s
अथ अथ pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपकर्षणम् अपकर्षण pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan