Original

कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥ ११ ॥

Segmented

कथम् उत्सृज्य वैदेहीम् वने राक्षस-सेविते इति एवम् भ्रातरम् दृष्ट्वा प्राप्तो असि इति व्यगर्हयत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
उत्सृज्य उत्सृज् pos=vi
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
सेविते सेव् pos=va,g=n,c=7,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
व्यगर्हयत् विगर्हय् pos=v,p=3,n=s,l=lan