Original

एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ॥ १० ॥

Segmented

एवम् हृतायाम् वैदेह्याम् रामो हत्वा महा-मृगम् निवृत्तो ददृशे धीमान् भ्रातरम् लक्ष्मणम् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हृतायाम् हृ pos=va,g=f,c=7,n=s,f=part
वैदेह्याम् वैदेही pos=n,g=f,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
ददृशे दृश् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
तदा तदा pos=i