Original

मार्कण्डेय उवाच ।सखा दशरथस्यासीज्जटायुररुणात्मजः ।गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः ॥ १ ॥

Segmented

मार्कण्डेय उवाच सखा दशरथस्य आसीत् जटायुस् अरुण-आत्मजः गृध्र-राजः महा-वीर्यः सम्पातिः यस्य सोदरः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सखा सखि pos=n,g=,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
जटायुस् जटायुस् pos=n,g=m,c=1,n=s
अरुण अरुण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
गृध्र गृध्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सम्पातिः सम्पाति pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सोदरः सोदर pos=n,g=m,c=1,n=s