Original

तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् ।अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥ ८ ॥

Segmented

तम् उवाच अथ स क्रोधः रावणः परिभर्त्सयन् अकुर्वतो मद्-वचनम् स्यात् मृत्युः अपि ते ध्रुवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
परिभर्त्सयन् परिभर्त्सय् pos=va,g=m,c=1,n=s,f=part
अकुर्वतो अकुर्वत् pos=a,g=m,c=6,n=s
मद् मद् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s