Original

प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः ।विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥ ७ ॥

Segmented

प्रव्रज्यायाम् हि मे हेतुः स एव पुरुष-ऋषभः विनाश-मुखम् एतत् ते केन आख्यातम् दुरात्मना

Analysis

Word Lemma Parse
प्रव्रज्यायाम् प्रव्रज्या pos=n,g=f,c=7,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
विनाश विनाश pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
केन pos=n,g=m,c=3,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s