Original

अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै ।बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ॥ ६ ॥

Segmented

अलम् ते रामम् आसाद्य वीर्य-ज्ञः हि अस्मि तस्य वै बाण-वेगम् हि कः तस्य शक्तः सोढुम् महात्मनः

Analysis

Word Lemma Parse
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
रामम् राम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वीर्य वीर्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
बाण बाण pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
हि हि pos=i
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
सोढुम् सह् pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s