Original

शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् ।मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम् ॥ ५ ॥

Segmented

शशंस रावणः तस्मै तत् सर्वम् राम-चेष्टितम् मारीचस् तु अब्रवीत् श्रुत्वा समासेन एव रावणम्

Analysis

Word Lemma Parse
शशंस शंस् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
राम राम pos=n,comp=y
चेष्टितम् चेष्ट् pos=va,g=n,c=2,n=s,f=part
मारीचस् मारीच pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रुत्वा श्रु pos=vi
समासेन समास pos=n,g=m,c=3,n=s
एव एव pos=i
रावणम् रावण pos=n,g=m,c=2,n=s