Original

तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः ।रुदतीं राम रामेति ह्रियमाणां तपस्विनीम् ॥ ४१ ॥

Segmented

ताम् ददर्श तदा गृध्रो जटायुस् गिरि-गोचरः रुदतीम् राम राम इति ह्रियमाणाम् तपस्विनीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
गृध्रो गृध्र pos=n,g=m,c=1,n=s
जटायुस् जटायुस् pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s