Original

भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम् ।मूर्धजेषु निजग्राह खमुपाचक्रमे ततः ॥ ४० ॥

Segmented

भर्त्सयित्वा तु रूक्षेण स्वरेण गत-चेतनाम् मूर्धजेषु निजग्राह खम् उपाचक्रमे ततः

Analysis

Word Lemma Parse
भर्त्सयित्वा भर्त्सय् pos=vi
तु तु pos=i
रूक्षेण रूक्ष pos=a,g=m,c=3,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s
गत गम् pos=va,comp=y,f=part
चेतनाम् चेतन pos=n,g=f,c=2,n=s
मूर्धजेषु मूर्धज pos=n,g=m,c=7,n=p
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
खम् pos=n,g=n,c=2,n=s
उपाचक्रमे उपाक्रम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i