Original

किमिहागमने चापि कार्यं ते राक्षसेश्वर ।कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥ ४ ॥

Segmented

किम् इह आगमने च अपि कार्यम् ते राक्षसेश्वर कृतम् इति एव तद् विद्धि यदि अपि स्यात् सु दुष्करम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
आगमने आगमन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राक्षसेश्वर राक्षसेश्वर pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s