Original

कथं हि भिन्नकरटं पद्मिनं वनगोचरम् ।उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥ ३७ ॥

Segmented

कथम् हि भिन्नकरटम् पद्मिनम् वन-गोचरम् उपस्थाय महा-नागम् करेणुः सूकरम् स्पृशेत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
भिन्नकरटम् भिन्नकरट pos=a,g=m,c=2,n=s
पद्मिनम् पद्मिन् pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
गोचरम् गोचर pos=a,g=m,c=2,n=s
उपस्थाय उपस्था pos=vi
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
करेणुः करेणु pos=n,g=f,c=1,n=s
सूकरम् सूकर pos=n,g=m,c=2,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin