Original

प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम् ॥ ३६ ॥

Segmented

प्रपतेद् द्यौः स नक्षत्रा पृथिवी शकलीभवेत् शैत्यम् अग्निः इयात् न अहम् त्यजेयम् रघुनन्दनम्

Analysis

Word Lemma Parse
प्रपतेद् प्रपत् pos=v,p=3,n=s,l=vidhilin
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
नक्षत्रा नक्षत्र pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
शकलीभवेत् शकलीभू pos=v,p=3,n=s,l=vidhilin
शैत्यम् शैत्य pos=n,g=n,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इयात् pos=v,p=3,n=s,l=vidhilin
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
रघुनन्दनम् रघुनन्दन pos=n,g=m,c=2,n=s