Original

एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी ।पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥ ३५ ॥

Segmented

एवमादीनि वाक्यानि श्रुत्वा सीता अथ जानकी पिधाय कर्णौ सुश्रोणी मा एवम् इति अब्रवीत् वचः

Analysis

Word Lemma Parse
एवमादीनि एवमादि pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
श्रुत्वा श्रु pos=vi
सीता सीता pos=n,g=f,c=1,n=s
अथ अथ pos=i
जानकी जानकी pos=n,g=f,c=1,n=s
पिधाय पिधा pos=vi
कर्णौ कर्ण pos=n,g=m,c=2,n=d
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s