Original

तत्र त्वं वरनारीषु शोभिष्यसि मया सह ।भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥ ३४ ॥

Segmented

तत्र त्वम् वर-नारीषु शोभिष्यसि मया सह भार्या मे भव सुश्रोणि तापसम् त्यज राघवम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
वर वर pos=a,comp=y
नारीषु नारी pos=n,g=f,c=7,n=p
शोभिष्यसि शुभ् pos=v,p=2,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
तापसम् तापस pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
राघवम् राघव pos=n,g=m,c=2,n=s