Original

सीते राक्षसराजोऽहं रावणो नाम विश्रुतः ।मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः ॥ ३३ ॥

Segmented

सीते राक्षस-राजः ऽहम् रावणो नाम विश्रुतः मम लङ्का पुरी नाम्ना रम्या पारे महा-उदधेः

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
राक्षस राक्षस pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
पारे पार pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s