Original

एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत ।अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ।यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ॥ ३० ॥

Segmented

एतस्मिन्न् अन्तरे रक्षो रावणः प्रत्यदृश्यत अभव्यो भव्य-रूपेण भस्म-छन्नः इव अनलः यति-वेष-प्रतिच्छन्नः जिहीर्षुस् ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
अभव्यो अभव्य pos=a,g=m,c=1,n=s
भव्य भव्य pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
भस्म भस्मन् pos=n,comp=y
छन्नः छद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
यति यति pos=n,comp=y
वेष वेष pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
जिहीर्षुस् जिहीर्षु pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s