Original

न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव ।कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥ ३ ॥

Segmented

न ते प्रकृतिमान् वर्णः कच्चित् क्षेमम् पुरे तव कच्चित् प्रकृतयः सर्वा भजन्ते त्वाम् यथा पुरा

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रकृतिमान् प्रकृतिमत् pos=a,g=m,c=1,n=s
वर्णः वर्ण pos=n,g=m,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
क्षेमम् क्षेम pos=n,g=n,c=1,n=s
पुरे पुर pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
भजन्ते भज् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
यथा यथा pos=i
पुरा पुरा pos=i