Original

एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः ।पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः ।स रामस्य पदं गृह्य प्रससार धनुर्धरः ॥ २९ ॥

Segmented

एतादृशम् वचः श्रुत्वा लक्ष्मणः प्रिय-राघवः पिधाय कर्णौ सत्-वृत्तः प्रस्थितो येन राघवः स रामस्य पदम् गृह्य प्रससार धनुः-धरः

Analysis

Word Lemma Parse
एतादृशम् एतादृश pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
राघवः राघव pos=n,g=m,c=1,n=s
पिधाय पिधा pos=vi
कर्णौ कर्ण pos=n,g=m,c=2,n=d
सत् अस् pos=va,comp=y,f=part
वृत्तः वृत्त pos=n,g=m,c=1,n=s
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
प्रससार प्रसृ pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s