Original

रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन ।निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥ २८ ॥

Segmented

रामम् भर्तारम् उत्सृज्य न तु अहम् त्वाम् कथंचन निहीनम् उपतिष्ठेयम् शार्दूली क्रोष्टुकम् यथा

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
कथंचन कथंचन pos=i
निहीनम् निहीन pos=a,g=m,c=2,n=s
उपतिष्ठेयम् उपस्था pos=v,p=1,n=s,l=vidhilin
शार्दूली शार्दूली pos=n,g=f,c=1,n=s
क्रोष्टुकम् क्रोष्टुक pos=n,g=m,c=2,n=s
यथा यथा pos=i