Original

अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना ।पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥ २७ ॥

Segmented

अपि अहम् शस्त्रम् आदाय हन्याम् आत्मानम् आत्मना पतेयम् गिरि-शृङ्गात् वा विशेयम् वा हुताशनम्

Analysis

Word Lemma Parse
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
पतेयम् पत् pos=v,p=1,n=s,l=vidhilin
गिरि गिरि pos=n,comp=y
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s
वा वा pos=i
विशेयम् विश् pos=v,p=1,n=s,l=vidhilin
वा वा pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s