Original

सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता ।नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥ २६ ॥

Segmented

सा तम् परुषम् आरब्धा वक्तुम् साध्वी पतिव्रता न एष कालो भवेत् मूढ यम् त्वम् प्रार्थयसे हृदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
परुषम् परुष pos=a,g=m,c=2,n=s
आरब्धा आरभ् pos=va,g=m,c=1,n=p,f=part
वक्तुम् वच् pos=vi
साध्वी साध्वी pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
हृदा हृद् pos=n,g=n,c=3,n=s