Original

इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् ।हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम् ॥ २५ ॥

Segmented

इति उक्त्वा सा प्ररुदती पर्यशङ्कत देवरम् हता वै स्त्री-स्वभावेन शुद्ध-चारित्र-भूषणम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
सा तद् pos=n,g=f,c=1,n=s
प्ररुदती प्ररुद् pos=va,g=f,c=1,n=s,f=part
पर्यशङ्कत परिशङ्क् pos=v,p=3,n=s,l=lan
देवरम् देवर pos=n,g=m,c=2,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
स्त्री स्त्री pos=n,comp=y
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
शुद्ध शुद्ध pos=a,comp=y
चारित्र चारित्र pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s