Original

अलं ते शङ्कया भीरु को रामं विषहिष्यति ।मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते ॥ २४ ॥

Segmented

अलम् ते शङ्कया भीरु को रामम् विषहिष्यति मुहूर्ताद् द्रक्ष्यसे रामम् आगतम् तम् शुचि-स्मिते

Analysis

Word Lemma Parse
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
शङ्कया शङ्का pos=n,g=f,c=3,n=s
भीरु भीरु pos=a,g=n,c=8,n=s
को pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
विषहिष्यति विषह् pos=v,p=3,n=s,l=lrt
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
रामम् राम pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s