Original

शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् ।सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः ॥ २३ ॥

Segmented

शुश्राव तस्य वैदेही ततस् ताम् करुणाम् गिरम् सा प्राद्रवद् यतः शब्दस् ताम् उवाच अथ लक्ष्मणः

Analysis

Word Lemma Parse
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
करुणाम् करुण pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
यतः यतस् pos=i
शब्दस् शब्द pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s