Original

स रामबाणाभिहतः कृत्वा रामस्वरं तदा ।हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥ २२ ॥

Segmented

स राम-बाण-अभिहतः कृत्वा राम-स्वरम् तदा हा सीते लक्ष्मणैः इति एवम् चुक्रोश आर्त-स्वरेण ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
कृत्वा कृ pos=vi
राम राम pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
तदा तदा pos=i
हा हा pos=i
सीते सीता pos=n,g=f,c=8,n=s
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
स्वरेण स्वर pos=n,g=m,c=3,n=s
pos=i