Original

निशाचरं विदित्वा तं राघवः प्रतिभानवान् ।अमोघं शरमादाय जघान मृगरूपिणम् ॥ २१ ॥

Segmented

निशाचरम् विदित्वा तम् राघवः प्रतिभानवान् अमोघम् शरम् आदाय जघान मृग-रूपिणम्

Analysis

Word Lemma Parse
निशाचरम् निशाचर pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s
अमोघम् अमोघ pos=a,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
मृग मृग pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s