Original

सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् ।चकर्ष महदध्वानं रामस्तं बुबुधे ततः ॥ २० ॥

Segmented

सो ऽन्तर्हितः पुनस् तस्य दर्शनम् राक्षसो व्रजन् चकर्ष महद् अध्वानम् रामः तम् बुबुधे ततः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
पुनस् पुनर् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
चकर्ष कृष् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i