Original

विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः ।उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ २ ॥

Segmented

विश्रान्तम् च एनम् आसीनम् अन्वासीनः स राक्षसः उवाच प्रश्रितम् वाक्यम् वाक्य-ज्ञः वाक्य-कोविदम्

Analysis

Word Lemma Parse
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अन्वासीनः अन्वास् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s