Original

स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान् ।अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥ १९ ॥

Segmented

स धन्वी बद्ध-तूणीरः खड्ग-गोधा-अङ्गुलित्रवत् अन्वधावन् मृगम् रामो रुद्रस् तारामृगम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
तूणीरः तूणीर pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s
अन्वधावन् अनुधाव् pos=v,p=3,n=s,l=lan
मृगम् मृग pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
रुद्रस् रुद्र pos=n,g=m,c=1,n=s
तारामृगम् तारामृग pos=n,g=m,c=2,n=s
यथा यथा pos=i