Original

रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः ।रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥ १८ ॥

Segmented

रामः तस्याः प्रियम् कुर्वन् धनुः आदाय सत्वरः रक्षा-अर्थे लक्ष्मणम् न्यस्य प्रययौ मृग-लिप्सया

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सत्वरः सत्वर pos=a,g=m,c=1,n=s
रक्षा रक्षा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
न्यस्य न्यस् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
मृग मृग pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s