Original

दर्शयामास वैदेहीं मारीचो मृगरूपधृक् ।चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥ १७ ॥

Segmented

दर्शयामास वैदेहीम् मारीचो मृग-रूपधृक् चोदयामास तस्य अर्थे सा रामम् विधि-चोदिता

Analysis

Word Lemma Parse
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
मारीचो मारीच pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
रूपधृक् रूपधृक् pos=a,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
विधि विधि pos=n,comp=y
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part