Original

रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक् ।मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः ॥ १६ ॥

Segmented

रावणस् तु यतिः भूत्वा मुण्डः कुण्डी मृगः च भूत्वा मारीचस् तम् देशम् उपजग्मतुः

Analysis

Word Lemma Parse
रावणस् रावण pos=n,g=m,c=1,n=s
तु तु pos=i
यतिः यति pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
मुण्डः मुण्ड pos=a,g=m,c=1,n=s
कुण्डी कुण्डिन् pos=a,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s
pos=i
भूत्वा भू pos=vi
मारीचस् मारीच pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपजग्मतुः उपगम् pos=v,p=3,n=d,l=lit