Original

ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः ।चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥ १५ ॥

Segmented

ततस् तस्य आश्रमम् गत्वा रामस्य अक्लिष्ट-कर्मणः चक्रतुस् तत् तथा सर्वम् उभौ यत् पूर्व-मन्त्रितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
चक्रतुस् कृ pos=v,p=3,n=d,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
यत् यद् pos=n,g=n,c=1,n=s
पूर्व पूर्व pos=n,comp=y
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part