Original

इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः ।रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥ १४ ॥

Segmented

इति एवम् उक्तो मारीचः कृत्वा उदकम् अथ आत्मनः रावणम् पुरतो यान्तम् अन्वगच्छत् सु दुःखितः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मारीचः मारीच pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
उदकम् उदक pos=n,g=n,c=2,n=s
अथ अथ pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
पुरतो पुरतस् pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s