Original

तामादायापनेष्यामि ततः स न भविष्यति ।भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥ १३ ॥

Segmented

ताम् आदाय अपनेष्यामि ततः स न भविष्यति भार्या-वियोगात् दुर्बुद्धिः एतत् साह्यम् कुरुष्व मे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
अपनेष्यामि अपनी pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
भार्या भार्या pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
साह्यम् साह्य pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s