Original

तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय ।रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥ ११ ॥

Segmented

तम् अब्रवीद् दशग्रीवो गच्छ सीताम् प्रलोभय रत्न-शृङ्गः मृगो भूत्वा रत्न-चित्र-तनूरुहः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सीताम् सीता pos=n,g=f,c=2,n=s
प्रलोभय प्रलोभय् pos=v,p=2,n=s,l=lot
रत्न रत्न pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
रत्न रत्न pos=n,comp=y
चित्र चित्र pos=a,comp=y
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s